‘Yathā va pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpam uccāsayana-mahāsayanaṃ anuyuttā viharanti -- seyyathīdaṃ āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃpaṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃassattharaṃ rathattharaṃ ajina-ppaveṇiṃ kadali-miga-pavara-paccattharaṇam sa-uttara-cchadaṃ ubhatolohitakūpadhānaṃ -- iti vā iti evarūpā uccāsayana-mahāsayanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 16. "‘Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃmaṇḍanavibhūsana-ṭṭhānānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ ucchādanaṃ parimaddanaṃ nahāpanaṃsambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ {mukha}-cuṇṇakaṃ {mukhalepanaṃ} hattha-bandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikam khaggaṃ chattaṃ citrupāhanaṃ {uṇhīsaṃ} maṇim vāla-vījaniṃ odātāni vatthāni dīgha-dasāni -- iti vā iti evarūpā maṇḍana-vibhūsana-ṭṭhānānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 17. "‘Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni {bhuñjitvā} te evarūpaṃtiracchāna-kathaṃ anuyuttā viharanti -- {seyyathīdaṃ} rājakathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃbhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃgandhakathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigamakathaṃ nagara-kathaṃ janapada-kathaṃ itthikathaṃ [purisa-kathaṃ] sūra-kathaṃ visikhā-kathaṃ {kumbhaṭṭhāna}-kathaṃ pubba-peta-kathaṃ nānattakathaṃ lokakkhāyikaṃ {samudda-kkhāyikaṃ} itibhavābhava-kathaṃ -- iti vā iti evarūpāya tiracchāna-kathāya {paṭivirato} Samaṇo Gotamo ti."
Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃviggāhikakathaṃ anuyuttā viharanti -- seyyathīdaṃ: ‘Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi, ahaṃ imaṃdhamma-{vinayaṃ} ājānāmi, kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? -Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno -- Sahitam me, asahitan te -- Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃpure avaca -- Aviciṇṇan te viparāvattaṃ -{Āropito} te vādo, niggahīto 'si -- Cara {vāda-ppamokkhāya,} nibbeṭhehi vāsace pahosīti'; -- iti vā iti evarūpāya viggāhikakathāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 19. "‘Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃdūteyyapahiṇa-gamanānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ raññaṃ rāja-mahāmattānaṃ khattiyānaṃ{brāhmaṇānaṃ} gahapatikānaṃ {kumārānaṃ} -- ‘Idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti'; -- iti vā iti evarūpā dūteyyapahiṇa-gamanānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 20. "‘Yathā va pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni {bhojanāni} bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro -- iti evarūpā kuhana-lapanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. Majjhima-Sīlaṃ niṭṭhitaṃ.
"‘Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te {evarūpāya} tiracchānavijjāya micchājīvenajīvikaṃ kappenti -- seyyathīdaṃ aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃmūsikācchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ kaṇa-homaṃ taṇḍula-homaṃ sappi-homaṃ telahomaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khatta-vijjā sivavijjā bhūta-vijjā bhūri-vijjā ahi-vijjā visavijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ saraparittānaṃ miga-cakkaṃ -- iti vā iti evarūpāya tiracchānavijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃvadamāno vadeyya. 22. "‘Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ maṇi-lakkhaṇaṃ daṇḍa-lakkhaṇaṃ vattha-lakkhaṇaṃasilakkhaṇaṃ usu-lakkhaṇaṃ dhanu-lakkhaṇaṃ āyudhalakkhaṇaṃ itthi-lakkhaṇaṃ purisa-lakkhaṇaṃkumāralakkhaṇaṃ kumāri-lakkhaṇaṃ dāsa-lakkhaṇaṃ dāsi-lakkhaṇaṃ hatthi-lakkhaṇaṃ assa-lakkhaṇaṃmahisa-lakkhaṇaṃ usabha-lakkhaṇaṃ go-lakkhaṇaṃ aja-lakkhaṇaṃ meṇḍa-lakkhaṇaṃ kukkuṭa-lakkhaṇaṃvaṭṭaka-lakkhaṇaṃ godhā-lakkhaṇaṃ kaṇṇikā-lakkhaṇaṃ kacchapalakkhaṇaṃ miga-lakkhaṇaṃ -- iti vā iti evarūpāya tiracchana-vijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃvadamāno vadeyya. 23. "‘Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ ‘Raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati -- Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati -- {Bāhirānaṃ} raññaṃ upayānaṃ bhavissati,
] abbhantarānaṃ raññaṃ apayānaṃbhavissati -- Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati -- Bāhirānaṃraññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati -- Iti imassa jayo bhavissati, imassa parājayo bhavissati'; -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 24. "‘Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ ‘Canda-ggāho bhavissati, suriya-ggāho bhavissati, nakkhatta-ggāho bhavissati. Candima-suriyānaṃ patha-gamanaṃ bhavissati, candima-suriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ patha-gamanaṃ bhavissati, nakkhattānaṃ uppatha-gamanaṃ bhavissati. Ukkā-pāto bhavissati. Disā-ḍāho bhavissati. Bhūmi-cālo bhavissati. Deva-dundubhi bhavissati. Candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃbhavissati. Evaṃ-vipāko canda-ggāho bhavissati, evaṃvipāko suriya-ggāho bhavissati, evaṃ-vipāko nakkhattaggāho bhavissati, evaṃ-vipāko candima-suriyānaṃ pathagamanaṃ bhavissati, evaṃ-vipāko candimasuriyānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ patha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko ukkāpāto bhavissati, evaṃ-vipāko disā-ḍāho bhavissati, evaṃ-vipāko bhūmi-cālo bhavissati, evaṃ-vipāko deva-dundubhi bhavissati, evaṃ-vipākaṃ candimasuriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati'; -- iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo ti
Yathā vā pan'; eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ: ‘Subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃbhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃbhavissati,'; muddā, gaṇanā, saṃkhānaṃ, kāveyyaṃ, lokāyataṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 26. "‘Yathā vā pan'; eke bhonto samaṇa-{brāhmaṇā} {saddhā-deyyāni} bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃsaṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittaddanaṃhanusaṃhananaṃ hatthābhijappanaṃ kaṇṇa-jappanaṃ ādāsapañhaṃ kumāri-pañhaṃ deva-pañhaṃādiccupaṭṭhānaṃ Mahat-upaṭṭhānaṃ abbhujjalanaṃ Sir'; -avhāyanaṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa {vaṇṇaṃ} vadamāno vadeyya.
eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ santi-kammaṃ paṇidhi-kammaṃ bhūri-kammaṃ vassakammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-parikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃvirecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ kaṇṇa-telaṃ netta-tappaṇaṃ natthukammaṃañjanaṃ paccañjanaṃ sālākiyaṃ sallakattikaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppādānaṃ osadhīnaṃpaṭimokkho -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. ‘Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano Tathāgatassa vaṇṇaṃvadamāno vadeyya. Mahā-Sīlaṃ niṭṭhitaṃ. 28. ‘Atthi bhikkhave aññ'; eva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇāpaṇḍita-vedanīyā, ye Tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃsammā vadamānā vadeyyuṃ. ‘Katame ca pana te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇāpaṇḍita-vedanīyā, ye Tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃsammā vadamānā vadeyyuṃ? 29. ‘Santi bhikkhave eke samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti {aṭṭhādasahi} vatthūhi.